A 132-33 Tāraikaviṃśatistotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 132/33
Title: Tāraikaviṃśatistotra
Dimensions: 31.5 x 6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/28
Remarks:
Reel No. A 132-33 Inventory No. 76769
Title Āryatārāekaviṃśatistotra
Subject Bauddhastotra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 31. 5 x 6 cm
Folios 3
Lines per Folio 5
Foliation figures in the right margin of the verso side
Place of Deposit NAK
Accession No. 5/28
Manuscript Features
Excerpts
Beginning
❖ oṃ namas tārāyai ||
namastāre (turevīre) , (turtore) bhayanāsanī |
(ture) sarvvārthadātāre, svāhākālaṃ namostu te || || 1 ||
namas tāre ture vīre kṣaṇadyutinibhekṣaṇe |
trailokyanāthavaktrābjavikasatkeśarohave || 2 ||
namaḥ śataḥ saraścandra, sampūrṇṇapaṭalānane |
†tārāsahamunikala,prahalakilanodbālaḥ† || 3 ||
namaḥ (kamaka)nīrākṣa pānipadmavibhūṣite |
dānavīryyatapa(!)sānti ,titīkṣadhyānagocare || 4 ||
namas tathāgatoṣṇīṣavidyayānantacālinī |
niseṣapāramitāprāptojinaputraniśevite || 5 ||
(fol.1r1-5 )
End
viṣaṃ tasya mahāghora, schāvaraṃ(!) cātha jaṃgame |
smaraṇāt prarayaṃ(!) yānti khāditapīnam eva ca || 26 ||
grahakṣalaviṣartānāṃ , paramantravināsanī |
aneṣāṃ(!) caiva satvānāṃ, dvitisaptābhidhartti māṃ || 27 ||
putrakāmo labhet putraṃ , dhanakāmo labhe(!) dhanaṃ |
sarvvakāmā(!) pravāpnoti , na vighnai(!) pratihanyate || 28 ||
(fol.3r3-5)
Colophon
iti samyaktaṃ buddhabhāṣitabhavasyāryyatārābhaṭṭārikāyā namaskalaikaviśatistotraṃ parisamāpta(!) ||
(fol.3v1 )
Microfilm Details
Reel No. A 132/33
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-01-2004
Bibliography