A 132-33 Tāraikaviṃśatistotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/33
Title: Tāraikaviṃśatistotra
Dimensions: 31.5 x 6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/28
Remarks:


Reel No. A 132-33 Inventory No. 76769

Title Āryatārāekaviṃśatistotra

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 31. 5 x 6 cm

Folios 3

Lines per Folio 5

Foliation figures in the right margin of the verso side

Place of Deposit NAK

Accession No. 5/28

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tārāyai ||

namastāre (turevīre) , (turtore) bhayanāsanī |

(ture) sarvvārthadātāre, svāhākālaṃ namostu te || || 1 ||

namas tāre ture vīre kṣaṇadyutinibhekṣaṇe |

trailokyanāthavaktrābjavikasatkeśarohave || 2 ||

namaḥ śataḥ saraścandra, sampūrṇṇapaṭalānane |

†tārāsahamunikala,prahalakilanodbālaḥ† || 3 ||

namaḥ (kamaka)nīrākṣa pānipadmavibhūṣite |

dānavīryyatapa(!)sānti ,titīkṣadhyānagocare || 4 ||

namas tathāgatoṣṇīṣavidyayānantacālinī |

niseṣapāramitāprāptojinaputraniśevite || 5 ||

(fol.1r1-5 )

End

viṣaṃ tasya mahāghora, schāvaraṃ(!) cātha jaṃgame |

smaraṇāt prarayaṃ(!) yānti khāditapīnam eva ca || 26 ||

grahakṣalaviṣartānāṃ , paramantravināsanī |

aneṣāṃ(!) caiva satvānāṃ, dvitisaptābhidhartti māṃ || 27 ||

putrakāmo labhet putraṃ , dhanakāmo labhe(!) dhanaṃ |

sarvvakāmā(!) pravāpnoti , na vighnai(!) pratihanyate || 28 ||

(fol.3r3-5)

Colophon

iti samyaktaṃ buddhabhāṣitabhavasyāryyatārābhaṭṭārikāyā namaskalaikaviśatistotraṃ parisamāpta(!) ||

(fol.3v1 )

Microfilm Details

Reel No. A 132/33

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-01-2004

Bibliography